महादेव स्तुति (पुष्पाजंलि)

असितगिरिसमं स्यात् कज्जल सिन्घुपात्रे सुरतरूवरशाखा लेखनी पत्रमुर्वी। लिखति यदि गृहीत्वा शारदा सर्वकाल तदपि तव गुणानामीश पारं न याति।।1।।

वन्दे देवमुमापर्ति सुरगुरूं वन्दे जगत्कारणं वन्दे पन्नगभूषणं म गध वन्दे पशूनां पतिम् वन्दे सूर्यशशाड्ढ वहिनयनं वन्दे मुकुन्दप्रियं वन्दे भक्तजनाश्रय च वरदं शिवं शड्ढरम्।।2।।

शान्तं पद्मासनस्थं शशधरमुकुटं पंज्वक्त्र त्रिनेत्रं शूलं वज्रं च खड्गं परशुमभ्ज्ञयदं दक्षिणाड्ढे वहन्तम्। नागं पाशं च घण्टां डमरूकसहितं साड्ढशं वाम भागे नानालड्ढ. नानालड्ढारयुक्तंस्फटिकमणिनिभ पार्वतीश नमामि।।3।।

श्मशानेष्याक्रीडा स्मरहरपिशाचाः सहचराश्रिताभस्मालेपः स्त्रगपि नृकरोटीपरिकरः। अमड्ढ.ल्पं शीलं तव भवतु नामैवमखिलं तथापि स्मतृणां वरद परमं मड्ढ.लमसि।।4।।

त्वमेव माता च पिता त्वमेव , त्वमेव बन्धुश्र सखा त्वमे।। त्वमेव विद्या द्रविणं त्वमेव, त्वमेव सर्व मम देवदेव।।5।।

नमः शिवाय शान्ताय कारणत्रयहेतवे। निवेदयामि चात्मानं त्वं गतिः परमेश्रवर।।6।।

नमस्तुभ्यं विरूपाक्ष नमस्ते दिव्यचक्षुषे। नमः पिनाकहस्ताय वज्रहस्ताय वै नमः ।।7।।

नमस्त्रिशूलहम्ताय दण्ड पाशासिपाणये। नमस्त्रेलोक्यनाथाय भूताना पतये नमः।।8।।

नमस्ते त्वां महादेव लोकाना गुरूमीश्वरम्। पुंसामपूर्णकामानां कामपूरामराड्ढ घ्रिपम्।।9।।

तव तत्वं न जानामि कीद्दशोऽसि महेश्वरम्। याद्दशस्त्वं महादेव ताद्दशाय नमो नमः।।10।।

तत्पश्चात नीचे लिखे मन्त्र से गाल बजाते हुए बम्-बम् बोलकर जलहरीका जल लगाये।

निरावलम्बस्य ममावलम्बं विपाटिताशोविपत्कदम्बम् मदीयपापाचलपातशम्बं प्रवर्ततां वाचि सदैव बम्-बम्।।

प´चाड्ढ.प्रणामः

मनमे स्मरण, नेत्रोंसे दर्शन, देनो हाथ जोडकर और वाणी से नागोच्चार करते हुए मस्तक झुकाकर प्रणाम करे।

प्रदक्षिणा (अर्धप्रदक्षिणा करे)

यानि कानि च पापानि ज्ञानाज्ञानकृतानि च। तानि सर्वाणि नश्यन्ति प्रदक्षिणें पदे पदे।।

क्षमा प्रार्थना

ज्ञानवतोऽज्ञानतो वाथ यन्मया क्रियते शिव। मम कृत्यमिदं सर्वमेतदेव क्षमस्व मे।।

आवाहनं न जानामि न जानामि विसर्जनम्। पूंजा चैव न जानामि क्षमस्व परमेश्रर।।

अन्यथा शरणं नास्ति त्वमेव शरणं मम। तस्मात् कारूण्यभावेन रक्ष मां परमेश्रर।

अनेन पूजनेन श्रीसाम्बसदाशिवः प्रीयताम्।।

श्रीशिवमन्त्र ‘ऊँ नमो शिवाय’

हमे पूर्ण विश्वास है आपको पूजा अर्चना करने मे परम आनंद की अनुभूति हुई होगी। पूजा अर्चना के बाद हम आपको श्रीझारखण्डनाथ तीर्थ स्थली के मुख्य त्यौहारों व अन्य जानकारी की शब्दों रूपी यात्रा का सफर जारी रखते है।